52

प्रकुपित दोषोंसे व्याधिजनन क्रम ।

क्रुद्धास्ते प्रसरंति रक्तसहिता दोषास्तथैकैकशो ।
द्वौद्वौ वाप्यथवा त्रयस्त्रय इमे चत्वार एवात्र वा ।
अन्योन्याश्रयमाप्नुवंति विसृता व्यक्तिप्रपन्नाः पुनः ॥
ते व्याधिं जनयंति कालवशगाः षण्णां यथोक्तं बलम् ॥ ९ ॥

भावार्थः--The Hindi commentary was not digitized.