56

भावार्थः--The Hindi commentary was not digitized.

भोजन समय में अनुपान

भुक्त्वा वैदलसुप्रभूतमशनं सौवीरपायीभवे--
न्मर्त्यस्त्वोदनमेवचाभ्यवहरंस्तत्क्रानुपानान्वितः ।
स्नेहानामपि चोष्णतो यदमलं पिष्टस्य शीतं जलं
पीत्वा नित्यसुखी भवत्यनुगतं पानं हितं प्राणिनाम् ॥ १८ ॥

भावार्थः--The Hindi commentary was not digitized.

अनुपानकाल व उसका फल

प्राग्भक्तादिह पीतमावहति तत्कार्श्यं जलं सर्वदा ।
मध्ये मध्यमतां तनोति नितरां प्रांते तथा बृंहणम् ॥
ज्ञात्वा सद्रवमेव भोजनविधिं कुर्यान्मनुष्योन्यथा ।
भुक्तं शुष्कमजीर्णतामुपगतं बाधाकरं देहिनाम् ॥ १९ ॥

भावार्थः--The Hindi commentary was not digitized.