58

भावार्थः--The Hindi commentary was not digitized.

माब आदि के गुण ।

भाषाः पिच्छिलशीतलातिमधुरा वृष्यास्तथा बृंहणाः ।
पाके गौरवकारिणः कफकृतः पित्तासृगाक्षेपणाः ।
नित्यं भिन्नपुरीषमूत्रपवनाः श्रेष्ठास्सदा शोषिणां ।
साक्षात्केवलवातलाः कफमया राजादिमाषास्तु ते ॥ २३ ॥

भावार्थः--The Hindi commentary was not digitized.

अरहर आदि के गुण ।

आढक्यः कफपित्तयोर्हिततमाः किंचिन्मरुत्कोपनाः ।
मुद्गास्तत्सदृशास्तथा ज्वरहरा सर्वातिसारे हिताः ।
सूपस्तेषु विशेषतो हितकरः प्रोक्ता मसूरा हिमाः ।
सर्वेषां प्रकृतिस्वदेशसमयव्याधिक्रमाद्योजनं ॥ २४ ॥

भावार्थः--The Hindi commentary was not digitized.