60

भावार्थः--The Hindi commentary was not digitized.

शालूक आदि कंदशाकगुण ।

शालूकोरुकशेरुकोत्पलगणः प्रस्पष्टनालीविदा--।
र्यादीनि श्वविपाककालगुरुकाण्येतानि शीतान्यपि ॥
श्लेष्मोद्रेककराणि साधुमधुराण्युद्रिक्तपित्तासृजि ।
प्रस्तुत्यानि बहिर्विसृष्टमलमूत्राण्युक्तशुक्राणिच ॥ २८ ॥

भावार्थः--The Hindi commentary was not digitized.

अरण्यालु आदि कंदशाक गुण ।

आरण्यालुवराटिकामुरटिका भूशर्करामाणकी ।
बिंदुव्याप्तसुकुण्डलीनमलिकाप्यार्शोऽनिलघ्न्यम्लिका ॥
श्वेताम्ली मुशली वराहकणिकाभूहस्तिकर्ण्यादयो ।
मृष्टाः पुष्टिकरा विषप्रशमना वातामयेभ्यो हिताः ॥ २९ ॥

भावार्थः--The Hindi commentary was not digitized.