जीवंती आदि शाकगुण

जीवंती तरुणी बृहच्छगलिका वृक्षादनी पंजिका ।
चुंचुः कुन्डलता च बिंबसहिताः सांग्राहिका वातलाः ।
बाष्पोत्पादकपालकद्वयवहा जीवंतिकाश्लेष्मला ।
चिल्लीवास्तुकतण्डुलीयकयुताः पित्ते हिता निर्मलाः ॥ ३१ ॥

भावार्थः--The Hindi commentary was not digitized.