पृथ्वीगुणबाहुल्य भूमिकां लक्षण व वहांका जलस्वरूप ।

स्थिरतरगुरुकृष्णश्यामलाखोपलाढ्या ।
बृहदुरुतृणवृक्षा स्थूलसस्यावनी स्यात् ॥
क्षितिगुणबहुलात्तत्राम्लतामेति तोयं ।
लवणमपि च भूमौ क्षेत्ररूपं च सर्वं ॥ ३ ॥

भावार्थः--The Hindi commentary was not digitized.