जलका, गंध, रस व वीर्यदोष ।

भवति हि जलदोषोऽनिष्टगंधस्सुगंधो ।
विदितरसविशेषोप्येष दोषो रसाख्यः ॥
यदुपहतमतीवाध्मानशूलप्रसेकान् ।
तृषमपिजनयेत्तत् वीर्यदोषभिपाकं ॥ १० ॥

भावार्थः--The Hindi commentary was not digitized.