खलगुण ।

सर्वैः कटुद्रव्यगणैस्सुपक्वं ।
सुस्नेहसंस्कारयुतस्सुगंधिः ॥
श्लेष्मानिलघ्नोऽग्निकरो लघुश्च ।
सर्वः खलस्तत्कृतकाम्लिकश्च ॥ ३० ॥

भावार्थः--The Hindi commentary was not digitized.