80

भावार्थः--The Hindi commentary was not digitized.

सर्व भोज्यपदार्थों के अनुपान ।

भोज्येषु सर्वेष्पपि सर्वथैव ।
सामान्यतो भेषजमुष्णतोयम् ॥
तिक्तेषु सौवीरमथाम्लतक्रं ।
पथ्यानुपानं लवणान्वितेषु ॥ ३९ ॥

भावार्थः--The Hindi commentary was not digitized.

कषाय आदि रसोंके अनुपान ।

नित्यं कषायेषु फलेषु कंद-
शाकेषु पथ्यं मधुरानुपानम् ।
श्रेष्ठं कटुद्रव्ययुतानुपानं ।
सर्वेषु साक्षान्मधुराधिकेषु ॥ ४० ॥

भावार्थः--The Hindi commentary was not digitized.

अम्ल आदि रसों के अनुपान

आम्लेषु नित्यं लवणप्रगाढं ।
तिक्तानुपानं कटुकेषु सम्यक् ॥
पथ्यं तथैवात्र कषायपानं ।
क्षीरं हितं सर्वरसानुपानम् ॥ ४१ ॥

भावार्थः--The Hindi commentary was not digitized.

24
  1. --कटुस्यात्कटुतिक्तयोः ।