वाकुचीरसायन ।

गुडान्वितं वाकुचिबीजचूर्ण--।
मयोघटन्यस्तमतिप्रयत्नात् ॥
निधाय धान्ये भुवि सप्तरात्रं ।
व्यपेतदोषोऽक्षफलप्रमाणम् ॥ ५२ ॥
प्रभक्ष्य तच्छीतजलानुपानं ।
रसायनाहारविधानयुक्तः ॥
निरामयस्सर्वमनोहरांग--।
स्समाशतं जीवतिं सत्वयुक्तः ॥ ५३ ॥

भावार्थः--The Hindi commentary was not digitized.

99