88
भावार्थः--The Hindi commentary was not digitized.
रात्रिचर्याधिकारः ।
मैथुनसेवनकाल ।
शीते काले नित्यमेकैकवारं ।
यायात्स्वस्थो ग्राम्यधर्मोपयोगम् ॥
ज्ञात्वा शक्तिं चोष्णकाले कदाचित् ।
पक्षादर्धात्सप्तष पंचरात्रात् ॥ १८ ॥
भावार्थः--The Hindi commentary was not digitized.
मैथुन के लिये अयोग्य व्याक्ति ।
क्षुत्तष्णार्तो मूत्रविट्शुक्रवेगी ।
दूराध्वन्यो य क्षतोत्पीडितांगः ॥
रेतःक्षीणो दुर्बलश्च ज्वरार्तः ।
प्रत्यूषे संवर्जयेत्तं व्यवायम् ॥ १९ ॥
भावार्थः--The Hindi commentary was not digitized.
सतत मैथुनके योग्य व्यक्ति ।
कल्याणांगो यो युवा वृष्यसेवी ।
तस्यैवोक्तस्सर्वकाले व्यवायः ॥
वृष्यान्योगान्योगराजाधिकारे ।
वक्ष्याम्यक्षूणान् लक्षणैरुत्तरत्र ॥ २० ॥