89

भावार्थः--The Hindi commentary was not digitized.

ब्रह्मचर्य के गुण ।

वर्णाधिक्यं निर्वलीकं शरीरं ।
सत्वोपेतं दीर्घमायुस्सुदृष्टिम् ।
कांतिं गात्राणां स्थैर्यमत्यंतवीर्यम् ।
मर्त्यः प्राप्नोति स्त्रीषु नित्यं जितात्मा ॥ २१ ॥

भावार्थः--The Hindi commentary was not digitized.

मैथुन के लिये अयोग्य स्त्री व काल ।

दुष्टां दुर्जातिं दुर्भगां दुस्स्वरूपा-
मल्पछिद्रांगीमातुरामार्तवीं च
संध्यास्वस्पृश्यां पर्वसु प्राप्ययोग्यां ।
वृद्धान्नोपेयाद्राजपत्नीं मनुष्यः ॥ २२ ॥

भावार्थः--The Hindi commentary was not digitized.

मैथुनानंतर विधेय विधि ।

स्वादुस्निग्धं मृष्टमिष्टं मनोज्ञं ।
क्षीरोपेतं भक्ष्यमिक्षेर्विकांर ।
शीतो वातश्शीतलं चान्नपानं ।
निद्रा सेव्या ग्राम्यधर्मावसाने ॥ २३ ॥

भावार्थः--The Hindi commentary was not digitized.