वृष्य, भूकूष्माण्डादि चूर्ण ।

भूकूष्माण्डं चेक्षुराणां च बीजं ।
गुप्ताबीजं वा मुसल्याश्च मूलम् ॥
चूर्णीभूतं छागदुग्धेन पातुं ।
तद्वद्देयं रात्रिसंभोगकाले ॥ ३९ ॥

भावार्थः--The Hindi commentary was not digitized.