105

आत्माके कर्तृत्व आदि स्वभाव ।

सदैव संस्कर्तृगुणोपपन्न--।
स्स्वकर्मजस्यापि फलस्य भोक्ता ॥
अनाद्यनंतस्स्वशरीरमात्रः ।
प्रधानसंहारविसर्पणात्मा ॥ ४ ॥

भावार्थः--The Hindi commentary was not digitized.

आत्मा स्वदेहपरिमाण है ।

न चाणुमात्रो न कणप्रमाणो ।
नाप्येवमंगुष्ठसमप्रमाणः ॥
न योजनात्मा नच लोकमात्रो ।
देही सदा देहपरिप्रमाणः ॥ ५ ॥

भावार्थः--The Hindi commentary was not digitized.

आत्मा का नित्यानित्यादि स्वरूप ।

ध्रुवोप्यसौ जन्मजरादियोग--।
पर्यायभेदैः परिणामयुक्तः ॥
गुणात्मको दुःखसुखाधिवासः ।
कर्मक्षयादक्षयमोक्षभागी ॥ ६ ॥

भावार्थः--The Hindi commentary was not digitized.

आत्मा का {??}पर्युक्त स्थ{??}प चिकित्साके लिये अत्यावश्यक है ।

एवं विधो जीवपदार्थभेदो ।
मतं भवेद्यस्य चिकित्सकस्य ॥