आत्मा का {??}पर्युक्त स्थ{??}प चिकित्साके लिये अत्यावश्यक है ।

एवं विधो जीवपदार्थभेदो ।
मतं भवेद्यस्य चिकित्सकस्य ॥
106
सोऽयं भवेदौषधसंविधानं ।
सुखैकहेतुं तनुमद्गणस्य ॥ ७ ॥
न नित्यमार्गे क्षणिकस्वभावे ।
क्रिया प्रसिद्धा स्ववचो विरोधात् ॥
हेत्वांगमाधिष्ठितयुक्तियुक्तं ।
स्याद्वादवादाश्रयणं प्रधानम् ॥ ८ ॥

भावार्थः--The Hindi commentary was not digitized.

अतः पुमान्व्याधिरिहौषधानि ।
काल कथंचिद्व्यवहारयोग्यः ॥
नः सर्वथेति प्रतिपादनीयम् ।
युक्त्यागमाभ्यामधिकं विरोधात् ॥ ९ ॥

भावार्थः--The Hindi commentary was not digitized.