106
सोऽयं भवेदौषधसंविधानं ।
सुखैकहेतुं तनुमद्गणस्य ॥ ७ ॥
न नित्यमार्गे क्षणिकस्वभावे ।
क्रिया प्रसिद्धा स्ववचो विरोधात् ॥
हेत्वांगमाधिष्ठितयुक्तियुक्तं ।
स्याद्वादवादाश्रयणं प्रधानम् ॥ ८ ॥

भावार्थः--The Hindi commentary was not digitized.

अतः पुमान्व्याधिरिहौषधानि ।
काल कथंचिद्व्यवहारयोग्यः ॥
नः सर्वथेति प्रतिपादनीयम् ।
युक्त्यागमाभ्यामधिकं विरोधात् ॥ ९ ॥

भावार्थः--The Hindi commentary was not digitized.

कर्मोंके उदयके लि+ए निमित्त कारण ।

जीवस्स्वकर्मार्जितपुण्यपाप--।
फलं प्रयत्नेन विनापि भुंक्ते ॥
दोषप्रकोपोपशमौ च ताभ्या--।
मुदाहृतौ हेतुनिबंधनौ तौ ॥ १० ॥

भावार्थः--The Hindi commentary was not digitized.