107

रोगोत्पत्ति के हेतु ।

सहेतुकास्सर्वविकारजाता--।
स्तेषां विवेको गुणमुख्यभेदात् ॥
हेतुःपुनः पूर्वकृतं स्वकर्म ।
ततःपरे तस्य विशेषणानि ॥ ११ ॥

भावार्थः--The Hindi commentary was not digitized.

कर्म का पर्याय ।

स्वभावकालग्रहकर्मदैव--।
विधातृपुण्येश्वरभाग्यपापम् ॥
विधिःकृतांतो नियतिर्यमश्च ।
पुराकृतस्यैव विशेषसंज्ञाः ॥ १२ ॥

भावार्थः--The Hindi commentary was not digitized.

रोगोत्पत्ति के मुख्यकारण

न भूतकोपान्नच दोषकोपा--।
न्नचैव सांवत्सरिकोपरिष्टात् ॥
ग्रहप्रकोपात्प्रभवंति रोगाः ।
कर्मोदयोदीरणभावतस्ते ॥ १३ ॥