109

उपाय और कालपाकका लक्षण ।

आमध्नसद्भेषजसंप्रयोगा--।
दुपायपाकं प्रवदंति तढ्ज्ञाः ॥
कालांतरात्कालविपाकमाहु--।
र्मृगद्विजानाथजनेषु दृष्टम् ॥ १७ ॥

भावार्थः--The Hindi commentary was not digitized.

गृहनिर्माणाकथन प्रतिज्ञा ।

तस्माच्चिकित्साविषयोपपन्न ।
नरस्य सद्वृत्तमुदाहरिष्ये ॥
तत्रादितो वेश्मविधानमेव ।
निगद्यते वास्तुविचारयुक्तम् ॥ १८ ॥

भावार्थः--The Hindi commentary was not digitized.

गृहनिर्मापण विधान ।

प्रशस्तदिग्देशकृतं प्रधान--।
माशागतायां प्रविभक्तभागं ॥
प्राचीनमेतं प्रभुमंत्रतंत्र--।
यंत्रैस्सदा रक्षितमक्षरज्ञैः ॥ १९ ॥

भावार्थः--The Hindi commentary was not digitized.

सदैव संमार्जनदीपधूप--।
पुष्पोपहारैः परिशोभमानन् ॥
मनोहरं रक्षकरक्षणीयम् ।
परीक्षितस्त्रीपुरुषप्रवेशनन् ॥ २० ॥