रोगीकी दिनचर्या.

प्रातः समुत्थाय यथोचितात्मा ।
नित्यौषधाहारविचारधर्मः ॥
111
आस्तिक्यबुद्धिस्सतताप्रमत्त--।
स्सर्वात्मना वैद्यवचोऽनुवर्ती ॥ २४ ॥

भावार्थः--The Hindi commentary was not digitized.

यमैश्च सर्वैर्नियमैरुपेतो ।
मृत्युंजयाभ्यासरतो जितात्मा ॥
जिनेंद्रबिंबार्चनयात्मरक्षां ।
दीक्षामिमां सावधिकां गृहीत्वा ॥ २५ ॥

भावार्थः--The Hindi commentary was not digitized.

दिवा निशं धर्मकथास्स शृण्वन् ।
समाहितो दानदयापरश्च ॥
शांतिं पयोमृष्टरसान्नपानै--।
स्संतर्पयन्साधुमुनींद्रवृंदम् ॥ २६ ॥

भावार्थः--The Hindi commentary was not digitized.

सदातुरस्सर्वहितानुरागी ।
पापक्रियाया विनिवृत्तवृत्तिः ॥
वृषान्विमुंचन्नथदोहिनश्च ?
विमोचयन्बंधनपंजरस्थान् ॥ २७ ॥

भावार्थः--The Hindi commentary was not digitized.

शाम्योपशांतिं च नरश्चभक्त्या ।
निनादभक्त्या जिनचंद्रभक्त्या ॥
एवंविधो दूरत एव पापा--।
द्विमुच्यते किं खलु रोगजालैः ॥ २८ ॥
112

भावार्थः--The Hindi commentary was not digitized.

सर्वात्मना धर्मपरो नरस्स्या--।
त्तमाशु सर्वं समुपैति सौख्यम् ॥
पापोदयात्ते प्रभवंति रोगा--।
धर्माच्च पापाः प्रतिपक्षभावात् ॥ २९ ॥
नश्यंति, सर्वे प्रतिपक्षयोगा--।
द्विनाशमायांति किमत्रचित्रम् ॥

भावार्थः--The Hindi commentary was not digitized.