चिकित्सा के उद्देश

तस्माच्चिकित्सा न च काममोहा--।
न्नचार्थलोभान्नच मित्ररागात् ॥
न शत्रुरोषान्नच बंधुबुध्या ।
न चान्य+इत्यन्यमनोविकारात् ॥ ३३ ॥
नचैव सत्कारनिमित्ततो वा ।
नचात्मनस्सद्यशसे विधेयम् ॥
कारुण्यबुध्या परलोकहेतो ।
कर्मक्षयार्थं विदधीत विद्वान् ॥ ३४ ॥

भावार्थः--The Hindi commentary was not digitized.