स्पर्श परीक्षा

स्पृष्ट्वोष्णशीतं कठिनं मृदुत्वं ।
सुस्निग्धरूक्षं विशदं तथान्यत् ॥
दोषेरितं वा गुरुता लघुत्वं ।
साम्यं च पश्येदपि तद्विरूपं ॥ ५४ ॥

भावार्थः--The Hindi commentary was not digitized.