बस्तिदान क्रम ।

निपीड्य निजवामपार्श्वमिहजानुमात्रोच्छ्रिते ।
शयानमिति चातुरं प्रतिवदेद्भिषग्मंचके ॥
प्रवेशय गुदं स्वदक्षिणकरेण नेत्रं शनै--।
र्घृताक्तमुपसंहरन् स्वमुचितांघ्रिवामेतरम् ॥ ५५ ॥

भावार्थः--The Hindi commentary was not digitized.

प्रवेश्य शनकैस्सुखं प्रकटनेत्रनाडीमुखम् ।
प्रपीडयतु बस्तिमप्रचलितानुवंशस्थितिम् ॥
द्रवक्षयविदातुरं विगमनेत्रमाश्वागमात् ।
करेण करमाहरन्पदभवोत्कुटीकासनम् ॥ ५६ ॥

भावार्थः--The Hindi commentary was not digitized.

144