149

भावार्थः--The Hindi commentary was not digitized.

नस्यफल

एतच्चतुर्विधमपि प्रथितोरुनस्यं ।
कृत्वा भवंति मनुजा मनुजायुषस्ते ॥
साक्षाद्वलीपलितवार्जितगात्रयष्टि--।
साराश्शशांककमलोपमचारुवक्त्राः ॥ ७२ ॥

भावार्थः--The Hindi commentary was not digitized.

अंतिम कथन ।

इति जिनवक्त्रनिर्गतसुशास्त्रमहांबुनिधेः ।
सकलपदार्थविस्तृततरंगकुलाकुलतः ॥
उभयभवार्थसाधनतटद्वयभासुरतो ।
निसृतमिदं हि शीकरनिभं जगदेकहितम् ॥ ७३ ॥

भावार्थः--The Hindi commentary was not digitized.