गृध्रसी अववाहुकी संप्राप्ति व लक्षण ।

यदात्मकरपादचारुतरकंदरान् दण्डयन् ।
स खण्डयति चण्डवेगपवनो भृशं मानुषान् ॥
तदा निभृतविश्वसत्प्रकटवेदना गृध्रसिं ।
करोति निभृताक्वाहुमपिचांसदेशस्थितं ॥ १७ ॥

भावार्थः--The Hindi commentary was not digitized.