स्नेहपान के गुण ।

विशेषनिशिताग्नयोऽधिकबलाः सुवर्णोज्वलाः ।
स्थिराभिनवधातवः प्रतिदिनं विशुद्धाशयाः ॥
दृढेंद्रियशतायुषः स्थिरवयस्सुरूपास्सदा ।
भवंति भुवि संतत्तं घृतमिदं पिबंतो नराः ॥ २९ ॥
134

भावार्थः--The Hindi commentary was not digitized.