पित्तज्वरलक्षण ।

तृष्णाप्रलापमददाहमहोष्मताति--।
मूर्च्छाभ्रमाननकटुत्वविमोहनानि ॥
नासास्यपाकरुधिरान्वितपित्तमिश्र--।
निष्ठीवनातिशिशिरप्रियतातिरोषः ॥ ५५ ॥
विड्भेदपीतमलमूत्रविलोचनाति--।
प्रस्वेदनप्रचुररक्तमहातिसाराः ॥
निश्वासपूतिरिति भाषितलक्षणानि ।
पित्तज्वरे प्रतिदिनं प्रभवंति तानि ॥ ५६ ॥

भावार्थः--The Hindi commentary was not digitized.