पुनरागत ज्वर का दुष्टफल ।

दावानलो दहति काष्ठमिवातिशुष्कं ।
प्रत्यागतो ज्वरविमुक्तमिह ज्वरोऽयं ॥
तस्माज्ज्वरातुर इव ज्वरमुक्तगात्रः ।
रक्ष्यो निजाचरणभोजनभेषजाद्यैः ॥ ८२ ॥

भावार्थः--The Hindi commentary was not digitized.