179

जम्ब्वादि पाणितक ।

जंव्बाम्रनिंबघनवृक्षसुधातकीना--।
मष्टांशशिष्टमवतार्य विगाल्य तोयम् ॥
दर्वीप्रलेपमिह पाणितकं विपाच्य ।
लीढ्वातिसारमचिरेण जयेन्मनुष्यः ॥ ९८ ॥

भावार्थः--The Hindi commentary was not digitized.

सिद्धक्षीर ।

क्षीरं त्रिवृत्त्रिफलया परिपक्वमाशु ।
कुक्ष्यामयं शमयति त्रिकटुप्रगाढम् ॥
सिंधूत्थहिंगुमरिचातिविषाजमोद--।
शुंठीसमेतमथवा शतपुष्पयुक्तम् ॥ ९९ ॥

भावार्थः--The Hindi commentary was not digitized.

उग्रगंधादिक्वाथ ।

उग्रांबुदातिविषयष्टिकषायमष्ट--।
भागावशिष्टमतिगाल्य विशिष्टमिष्टं ॥
अम्बष्टिकासहितमाशु पिबेन्मनुष्यो ।
गंगां रुणद्धि किमुताल्पतरातिसारम् ॥ १०० ॥

भावार्थः--The Hindi commentary was not digitized.

क्षीरका विशिष्ट गुण ।

गव्यं क्षीरं सुखोष्णं हितमतिचिरकालातिसारज्वरोन्मा--।
{??} ॥