180
अष्टीलाशर्करासृग्दरमदतनुदाहभ्रमक्षीणरेतो ।
मूच्छाक्रांतेषु पीतं किमुत तदनुरूपौषधैस्सप्रयुक्तम् ॥ १०१ ॥

भावार्थः--The Hindi commentary was not digitized.

अतिसारमें पथ्य ।

तक्रं सैंधवनागराढ्यमथवा मुद्गं रसं जीरकै--।
र्व्यामिश्रं घृतसैंधवैः समरिचैस्संस्कारमाप्तं भृशं ॥
क्षीरं वाप्यजमोदसैंधवयुतं सम्यक्तया संस्कृत--।
माहारेषु हितं नृणां चिरतरातीसारजीर्णज्वरे ॥ १०२ ॥

भावार्थः--The Hindi commentary was not digitized.

अंतिम कथन ।

इति जिनवक्त्रनिर्गतसुशास्त्रमहांबुनिधेः ।
सकलपदार्थविस्तृततरंगकुलाकुलतः ॥
उभयभवार्थसाधनतटद्वयभासुरतो ।
निसृतमिदं हि शीकरनिभं जगदेकहितम् ॥ १०३ ॥

भावार्थः--The Hindi commentary was not digitized.