153

भावार्थः--The Hindi commentary was not digitized.

पित्तोपशामक वमन ।

शीतांबुना मदनमागधिकोग्रगंधा--।
मिश्रेण चंदनयुतेन गुडाप्लुतेन ॥
तं छर्दयेदधिकपित्तवितप्तदेहं ।
शीतां पिबेत्तदनुदुग्धघृतां यवागूम् ॥ ११ ॥

भावार्थः--The Hindi commentary was not digitized.

व्योषादि चूर्ण ।

व्योषत्रिजातकघनामलकैस्समांशैः ।
निःसूत्रचूर्णमिह शर्करया विमिश्रम् ॥
तद्भक्षयेदधिकपित्तकृतामयार्तः ।
शीतांबुपानमनुपानमुशंति संतः ॥ १२ ॥

भावार्थः--The Hindi commentary was not digitized.

एलादिचूर्ण

संशुद्ध देहमिति संशमनप्रयोगैः ।
शेषं जयेत्तदनुपित्तमिहोच्यमानैः ॥
एलालवंगघनचंदननागपुष्प--।
लाजाकणामलकचूर्णगुडांबुपानैः ॥ १३ ॥

भावार्थः--The Hindi commentary was not digitized.