रक्तपित्तीको पथ्य

क्षीरं घृतं शिशिरमिक्षरसान्नपानं ।
पित्तामयेषु विदधीत सतीनयूषः ॥
मुद्गान्गुडप्रमुदितान्दधिमाहिषं वा ।
मत्स्याक्षिशाकमथवा घतमेघनादम् ॥ २६ ॥

भावार्थः--The Hindi commentary was not digitized.

158