टुंटुकादि दुग्ध ।

टुंटूकपीलुबृहतीद्वयपाटलाग्नि--।
मंथाश्वगंधसुष वीमधुकांबुपक्वम् ॥
163
क्षीरं पिबेत् घृतगुडान्वितमीषदुष्णं ।
सर्वास्रपित्तपवनामयनाशनार्थम् ॥ ४३ ॥

भावार्थः--The Hindi commentary was not digitized.

शीतं कषायममलामलकांबुदांबुः--।
कुस्तुंबुरुक्वथितमिक्षुरसप्रगाढम् ॥
प्रातः पिबेत्त्रिफलया कृतमाज्यमिश्रं ।
विश्वामयप्रशमनं कुशलोपदिष्टम् ॥ ४४ ॥

भावार्थः--The Hindi commentary was not digitized.