कफनाशक व खदिरादि चूर्ण ।

निंबक्वाथं सुखोष्णं त्रिकटुकसहितं यः प्रपाय प्रभूतं ।
छर्दिं कृत्वा समांशं खदिरकुटजपाठापटोलानिशानाम् ॥
चूर्णं व्योषप्रगाढं प्रतिदिनमहिमेनांभसातत्पिबन्सः ।
कुष्ठार्शः कीटकच्छून् शमयति कफसंभूतमातंकजातम् ॥ ७ ॥

भावार्थः--The Hindi commentary was not digitized.