व्योषादि चूर्णचतुष्क ।

व्योषं वा मातुलुंगोद्भवरससहितं सैंधवाढ्यं समांशं ।
क्षारं वा मुष्कभस्मोदकपरिगलितं पक्वमारक्तचूर्णं ॥
चूर्णं गोमूत्रपीतं समधृतमसकृत्त्रैफलं मार्कवं वा ।
श्लेष्मव्याधीनशेषान् क्षपयति बहुमूत्रामयानप्रमेयान् ॥ ८ ॥

भावार्थः--The Hindi commentary was not digitized.

184