187

भावार्थः--The Hindi commentary was not digitized.

वातनाशक गण ।

एरंण्डौ द्वे बृहत्यौ वरणकनृपवृक्षाग्निमंथाग्निशिग्रु--।
ख्यातार्कालर्कतर्कार्यमरतरुमयूराख्यटुटूकवृक्षाः ॥
मूर्वाकोरंटपीलुस्नुहियुततिलकास्तिल्वकाः केंबुकाख्याः ।
वर्षाभूपाटलीकाः पवनकृतरुजाः शांतिमांपादयंति ॥ १८ ॥

भावार्थः--The Hindi commentary was not digitized.

वातर्घ्ने औषधियोंके समुच्चयन ।

यत्तीक्ष्णं स्तिग्धमुष्णं लवणमतिगुरुद्रव्यमत्यम्लयुक्तं ।
यत्सम्यक्पिच्छिलं यन्मधुरकटुकतिक्तादिभेदस्वभावम् ॥
तत्तद्वातघ्नमुक्तं रसगुणमधिगम्यातुरारोग्यहेतोः ।
पानाभ्यंगोपनाहाहृतियुतपरिषेकावगाहेषु योज्यं ॥ १९ ॥

भावार्थः--The Hindi commentary was not digitized.

पित्तनाशक गण ।

बिंबीनिंबेंद्रपुष्षीमधुकससहविश्वादिदेवीविदारी ।
काकोलीबृश्चिकाल्यंजनकमधुकपुष्पैरुशीराम्रसारैः ॥
जबूरंभाम्बुदांब्वंम्बुजवरनिचुलैश्चंदनैलासमंगै--।
र्न्यग्रोधाश्वत्थवृक्षैः कुमुदकुवलयैः पित्तमायाति शांतिम् ॥ २० ॥