दोषोंके उपसंहार ।

एवं दोषत्रयाणामभिहितमखिलं संविधानस्वरूपं ।
श्लोकैःस्तौकैर्यथोक्तैरधिकृतमधिगम्यामयानप्रमेयान् ॥
तत्तत्सर्वं नियुज्य प्रशमयतु भिषग्दोषभेदानुभेद--।
व्यामिश्राधिक्ययुक्त्या तदनुगुणलसद्भेषजानां प्रयोगैः ॥ २३ ॥
33 189

भावार्थः--The Hindi commentary was not digitized.

  1. इसे व्यवहारमें सीतोपलादि चूर्णके नामसे कहते हैं ।