सप्तमहाकुष्ठ ।

वातोद्भवं कृष्ठमिहारुणाख्यं । विस्फोटनैररुणवर्णयुतैस्सतोदैः ।
पित्तात्कपालर्ष्यकजिह्विकात--च्चौदुंबरं स्फुरितकाकनकं सदाहम् ॥ ६१ ॥

भावार्थः--The Hindi commentary was not digitized.

श्लेष्मोद्भ्रवं दद्रुसपुण्डरीकं । कण्डूयुताधिकसितं बहुलं चिरोत्थम् ॥
धातुप्रवेशादधिकादसाध्यात् । कुष्ठानि सप्त कथितानि महांति लोके ॥ ६२ ॥

भावार्थः--The Hindi commentary was not digitized.