क्षुद्रकुष्ठ ।

क्षुद्राण्यरुष्कुष्ठमिहापि सिध्म । श्लेष्मान्वित रक्ततया सहस्रम् ॥
प्रदिष्टरूपेऽद्भुतकण्डुराणि श्वेतं तनुत्वचि भवं परुषं च सिध्म ॥ ६३ ॥

भावार्थः--The Hindi commentary was not digitized.