एक विचर्चि विपादिका कुष्ठलक्षण ।

कृत्स्नं शरीरं घनकृष्णवर्णं ।
तोदान्वितं समुपयत्यरुणप्रभं वा ॥
दह्याः सदा पाणितले विचर्चिः ।
पादद्वये भवति सैव विपादिकारव्या ॥ ६६ ॥

भावार्थः--The Hindi commentary was not digitized.