अन्यान्य योग ।

सुवर्चिका हिंगुयुतं सनागरं । सुखोष्णदुग्धं शमयेन्महोदरं ॥
गुडं द्वितीयं सततं निषेवितं । हरीतकीनामयुतं प्रयत्नतः ॥ १५६ ॥
224

भावार्थः--The Hindi commentary was not digitized.

स्नुहीपयोभावितजातपिप्पली ।--सहस्त्रमेवाशु जयेन्महोदरम् ॥
हरीतकीचूर्णचतुर्गुणं घृतं निहंति तप्तं मथितं भुविस्थितं ॥ १५७ ॥

भावार्थः--The Hindi commentary was not digitized.