198

भावार्थः--The Hindi commentary was not digitized.

निशादिक्काथ ।

निशां समुस्तात्रिफलां सुरेंधनम् । विपच्य निष्क्वाथमिह प्रयत्नतः ।
प्रपाय नित्यं कफमेहमागम--प्रणीतमार्गाद्विजितेंद्रियो जयेत् ॥ ३५ ॥

भावार्थः--The Hindi commentary was not digitized.

चंदनादि क्वाथ ।

सचदनेंद्राशनतिंदुकद्रुमैः । क्षरत्पयोवृक्षगणैः फलत्रयैः ।
कृतं कषायं घनकल्कमिश्रितं स पाययेत्पैत्तिकमेहजातकान् ॥ ३६ ॥

भावार्थः--The Hindi commentary was not digitized.

कपित्थादि क्वाथ ।

कपित्थबिल्वासनधावनीनिशा । हरीतकाक्षामलकार्जुनांघ्रिपैः ।
श्रितं कषायं प्रपिबेत् जितेंद्रियो । जयेत्प्रमेहानखिलानुपद्रवैः ॥ ३७ ॥

भावार्थः--The Hindi commentary was not digitized.

खर आदिके मलोपयोग ।

खरोष्ट्रगोमाहिषवाजिनां शकृ--द्रसेन संमिश्रितपिष्टभक्षणैः ॥
तथैव तद्भस्मविगालितोदक--प्रपानभोजैर्जयति प्रमेहवान् ॥ ३८ ॥

भावार्थः--The Hindi commentary was not digitized.