भिन्न २ अर्शोंकी भिन्न २ चिकित्सा ।

तत्र वातकफजान्गुदकीलान् । साधयेदधिकतीव्रतराग्नि--॥
क्षारपातविधिना तत उद्यत्--। क्षारतो रुधिरपित्तकृतानि ॥ ११२ ॥
स्थूलमूलकठिनातिमहान्तं । छेदनाग्निविधिना गुदकीलम् ।
कोमलांकुरचयं प्रतिलेपै--। र्योजयेद्बलवतां बहुयोगैः ॥ ११३ ॥

भावार्थः--The Hindi commentary was not digitized.