सूरण मोदक ।

सत्क्रमान्मरिचनागरविख्या--। ताग्निकप्रकटसूरणकन्दान् ॥
उत्तरोत्तरकृतद्विगुणांशान् । मर्दितान् समगुडेन विचूर्णान् ॥ १२१ ॥
मोदकान्विदितनिष्परिहारान् । भक्षयन्नधिकमृष्टसुगंधान् ॥
दुर्जयानपि जयत्यतिगर्भा--। दर्शसां सकलरोगसमूहान् ॥ १२२ ॥
257

भावार्थः--The Hindi commentary was not digitized.