237
अग्निमांद्यगुदजांकुरगुल्म--। ग्रंथिकीटकठिनोदरशूला--॥
नाहकुक्षिपरिवर्तविषूची । साररोगशमनं लवणं तत् ॥ ३० ॥

भावार्थः--The Hindi commentary was not digitized.

साध्यासाध्य विचारपूर्वक चिकित्सा करनी चाहि+ए ।

उक्तलक्षणमहानिलरोगे--ष्वप्यसाध्यमधिगम्य विधिज्ञः ॥
साधयेदधिकसाधनवेदी । वक्ष्यमाणकथितौषधयोगैः ॥ ३१ ॥

भावार्थः--The Hindi commentary was not digitized.

अपतानकका असाध्यलक्षण ।

स्रस्तलोचनमतिश्रमबिंदु--। व्याप्तगात्रमभिजृंभितमेदम् ॥
मंचकाहतबहिर्गतदेहम् । वर्जयेत्तदपतानकतप्तम् ॥ ३२ ॥

भावार्थः--The Hindi commentary was not digitized.

पक्षाघातका असाध्यलक्षण ।

शूनगात्रमपसुप्तशरीरा--। ध्मानभुग्नतनुकंपरुजार्तम् ।
वर्जयेदधिकवातगृहीतं । पक्षघातमरुजं परिशुष्कम् ॥ ३३ ॥

भावार्थः--The Hindi commentary was not digitized.