238

आक्षेपक+अपतानकचिकित्सा ।

स्नेहनाद्युपकृतातुरमोक्ष--। पापतानकनिपीडितगात्रम् ॥
शोधयेच्छिरसि शोधनवर्गैः । पाययेद्धृतमनंतरमच्छम् ॥ ३४ ॥

भावार्थः--The Hindi commentary was not digitized.

वातहर तैल ।

ख्यातवातहरभेषजकल्क--। क्वाथकोलयवतोयकुलुत्थो--॥
त्पन्नयूषदधिदुग्धफलाम्लै--। स्तैलमाज्यसहितं परिपक्वम् ॥ ३५ ॥

भावार्थः--The Hindi commentary was not digitized.

वातहर तैल का उपयोग ।

नस्यतर्पणीशरःपरिषेका--भ्यंगबस्तिषु विधेयमिहाक्षे--।
पापतानकमहानिलरोगे--ष्वष्टवर्गसहितं मिथुनाख्यम् ॥ ३६ ॥

भावार्थः--The Hindi commentary was not digitized.

आर्दित वात चिकित्सा ।

स्वेदयेदसकृदर्दितवातं । स्वेदनैर्बहुविधैर्बहुधोक्तैः ।
अर्कतैलमपतानकपत्रा--। म्लाधिकं दधि च पीतमभुक्त्वा ॥ ३७ ॥

भावार्थः--The Hindi commentary was not digitized.