243

मूढगर्भ+उद्धरणविधि ।

मूढगर्भमतिकष्टमिहांत्रा--। द्यंतराक्तमपहर्तुमशक्यम् ॥
तन्निवेद्य नरपाय परेभ्यः । तस्य कृच्छतरतां प्रतिपाद्य ॥ ५४ ॥
पिच्छिलौषधघृतप्रविलिप्त--। कॢप्तकुंठनखरेण करेण ॥
प्रोद्धरेत्समुचितं कृपया त--। द्गर्भिणीमपि च गर्ममहिंसन् ॥ ५५ ॥

भावार्थः--The Hindi commentary was not digitized.

वर्तनातिपरिवर्तनविक्षे--। पातिकर्षणविशेषविधानैः ।
आहरेदसुहरं दृढगर्भं । श्रावयेदपि च मंत्रपदानि ॥ ५६ ॥

भावार्थः--The Hindi commentary was not digitized.

लांगलाख्यवरभेषजकल्कं । लेपयेदुदरपादतलान्युन्--।
मत्तमूलमथवा खरमंज--। र्याश्च साधु शिरसि प्रणिधेयम् ॥ ५७ ॥

भावार्थः--The Hindi commentary was not digitized.

सुखप्रसवार्थ उपायान्तर ।

तीर्थकृत्प्रवरनामपदैर्वा । मंत्रितं तिलजपानमनूनम् ॥
चाषपत्रमथ योनिमुखस्थं । कारयेत्सुखतरप्रसवार्थम् ॥ ५८ ॥

भावार्थः--The Hindi commentary was not digitized.