भगंदरघ्न तैल व घृत ।

तिलैस्सदंतीत्रिवृदिंद्रवारुणी--। शताव्हकुष्टैः करवीरलांगलैः ॥
निशार्ककांजीरकरंजचित्रकैः--। सहिंगुदी ? सैंधवचित्रबीजकैः ॥ ६५ ॥
सनिंबजातीकटुरोहिणीवचा । कटुत्रिकांकोलगिरींद्रकर्णिकैः ॥
सहाश्वमारैः करकर्णिकायुतैः । महातरुक्षीरकरूटिकान्वितैः ॥ ६६ ॥
कषायकल्कीकृतचारुभेषजैः । विपक्वतैलं घृतमेव वा द्वयम् ॥
प्रयोगयेत्तच्च भगंदरव्रणे । रुजाहरं शोधनमाशु रोपणं ॥ ६७ ॥

भावार्थः--The Hindi commentary was not digitized.

277