अंत्रज वृद्धिलक्षण ।

यदांत्रमंतर्गतवायुपीडितं । त्वचं समुन्नम्य विधूय वंक्षणम् ॥
प्रविश्य कोशं कुरुतेऽतिवेदनाम् । तदांत्रवृद्धिं प्रतिपादयेद्भिषक् ॥ ७८ ॥

भावार्थः--The Hindi commentary was not digitized.