पित्ताश्मरी नाशक योग ।

सकाशदर्भोत्कटमोरटाश्मभि--। त्त्रिकण्टकैस्सारिवया सचंदनैः ॥
शिरीषधत्तूरकुरण्टकाशमी--। वराहपाठाकदलीविदारकैः ॥ २४ ॥
सपुष्पकूष्माण्डकपद्मकोत्पल--। प्रतीतंकोर्वारुकतुं बिबिंबिका--॥
विपक्कसत्रायुषबीजसंयुतैः । त्रिजातकैश्शतिलमृष्टभेषजैः ॥ २५ ॥
कृतैः कषायैस्सघृतैस्सशर्करैः । पयोगणैर्भक्षणपानभोजनैः ॥
प्रयोजितैः पित्तकृताश्मरी सदा । विनश्यति श्रीरिव दुष्टमंत्रिभिः ॥ २६ ॥

भावार्थः--The Hindi commentary was not digitized.

267