268

अजदुग्धपान ।

सुभृष्टसट्टंकणचूर्णमिश्रितं । पिबेदनाहारपरो नरस्सुखम् ॥
अजापयस्सोष्णतरं सशर्करं । मिन्नत्ति तच्छर्करया सहाश्मरीम् ॥ ३१ ॥

भावार्थः--The Hindi commentary was not digitized.

नृत्यकाण्डादि कल्क ।

सनृत्यकाण्डोद्भवबीजपाटली । त्रिकण्टकानामपि कल्कमूर्छितम् ॥
पिबेद्दधिक्षीरयुतं सशर्करं । सशर्कराश्मर्यतिभेदकृद्भवेत् ॥ ३२ ॥

भावार्थः--The Hindi commentary was not digitized.

तिलादिक्षार ।

तिलापमार्गेक्षुरतालमुष्कक । क्षितीश्वराख्यांघ्रिपकिंशुकोद्भवम् ॥
मुभस्मनिश्राव्य पिबेत्तदश्मरीं । शिलाजतुद्राविलमिश्रितं जयेत् ॥ ३३ ॥

भावार्थः--The Hindi commentary was not digitized.

यथोक्तसद्भेषजसाधितैःघृतैः । कषायसक्षारपयोऽवलेहनैः ॥
सदा जयेदश्मतराश्मरीं भिषग् । विशेषतो बस्तिभिरप्यथोत्तरैः ॥ ३४ ॥

भावार्थः--The Hindi commentary was not digitized.

उत्तरबस्ति विधान ।

अतः परं चोत्तरबस्तिरुच्यते । निरस्तबस्त्यामयवृंदबंधुरा ॥
प्रतीतनेत्रामलबस्तिलक्षण--। द्रवप्रमाणैरपि तत्क्रियाक्रमैः ॥ ३५ ॥

भावार्थः--The Hindi commentary was not digitized.